Home Dictionary Setting Browse
{{ locale | translate }}
Show Tooltip When Hovering over Canon Texts
Translate Pāḷi Texts on Left-side Treeview

What Languages of Dictionaries to Show?
Pāli-English
Pāli-Japanese
Pāli-Chinese
Pāli-Vietnamese
Pāli-Burmese

The Order of Languages of Dictionaries to Show?
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

17. Mañcapīṭhādisaṅghikasenāsanesu paṭipajjitabbavinicchayakathā

82.Vihāresaṅghike seyyaṃ, santharitvāna pakkamoti saṅghike vihāre seyyaṃ santharitvāna aññattha vasitukāmatāya vihārato pakkamanaṃ. Tatrāyaṃ vinicchayo –

‘‘Yo pana bhikkhu saṅghike vihāre seyyaṃ santharitvā vā santharāpetvā vā taṃ pakkamanto neva uddhareyya na uddharāpeyya anāpucchaṃ vā gaccheyya, pācittiya’’nti (pāci. 115) –

Vacanato saṅghike vihāre seyyaṃ sayaṃ santharitvā aññena vā santharāpetvā uddharaṇādīni akatvā parikkhittassa ārāmassa parikkhepaṃ, aparikkhittassa upacāraṃ atikkamantassa pācittiyaṃ.

Tattha seyyā nāma bhisi cimilikā uttarattharaṇaṃ bhūmattharaṇaṃ taṭṭikā cammakhaṇḍo nisīdanaṃ paccattharaṇaṃ tiṇasanthāro paṇṇasanthāroti dasavidhā. Tattha bhisīti mañcakabhisi vā pīṭhakabhisi vā. Cimilikā nāma sudhādiparikammakatāya bhūmiyā vaṇṇānurakkhaṇatthaṃ katā, taṃ heṭṭhā pattharitvā upari kaṭasārakaṃ pattharanti. Uttarattharaṇaṃ nāma mañcapīṭhānaṃ upari attharitabbakapaccattharaṇaṃ. Bhūmattharaṇaṃ nāma bhūmiyaṃ attharitabbā kaṭasārakādivikati. Taṭṭikā nāma tālapaṇṇehi vā vākehi vā katataṭṭikā. Cammakhaṇḍo nāma sīhabyagghadīpitaracchacammādīsupi yaṃ kiñci cammaṃ. Aṭṭhakathāsu hi senāsanaparibhoge paṭikkhittacammaṃ na dissati, tasmā sīhabyagghacammādīnaṃ pariharaṇeyeva paṭikkhepo veditabbo. Nisīdananti sadasaṃ veditabbaṃ. Paccattharaṇanti pāvāro kojavoti ettakameva vuttaṃ. Tiṇasanthāroti yesaṃ kesañci tiṇānaṃ santhāro. Esa nayo paṇṇasanthārepi. Evaṃ pana imaṃ dasavidhaṃ seyyaṃ saṅghike vihāre santharitvā vā santharāpetvā vā pakkamantena āpucchitvā pakkamitabbaṃ, āpucchantena ca bhikkhumhi sati bhikkhu āpucchitabbo, tasmiṃ asati sāmaṇero, tasmiṃ asati ārāmiko, tasmiṃ asati yena vihāro kārito, so vihārasāmiko, tassa vā kule yo koci āpucchitabbo, tasmimpi asati catūsu pāsāṇesu mañcaṃ ṭhapetvā mañce avasesamañcapīṭhāni āropetvā upari bhisiādikaṃ dasavidhampi seyyaṃ rāsiṃ katvā dārubhaṇḍaṃ mattikābhaṇḍaṃ paṭisāmetvā dvāravātapānāni pidahitvā gamiyavattaṃ pūretvā gantabbaṃ.

Sace pana senāsanaṃ ovassati, chadanatthañca tiṇaṃ vā iṭṭhakā vā ānītā honti, sace ussahati, chādetabbaṃ. No ce sakkoti, yo okāso anovassako, tattha mañcapīṭhādīni nikkhipitvā gantabbaṃ. Sace sabbampi ovassati, ussahantena antogāme upāsakānaṃ ghare ṭhapetabbaṃ. Sace tepi ‘‘saṅghikaṃ nāma, bhante, bhāriyaṃ, aggidāhādīnaṃ bhāyāmā’’ti na sampaṭicchanti, abbhokāsepi pāsāṇānaṃ upari mañcaṃ ṭhapetvā sesaṃ pubbe vuttanayeneva nikkhipitvā tiṇehi ca paṇṇehi ca paṭicchādetvā gantuṃ vaṭṭati. Yañhi tattha aṅgamattampi avasissati, taṃ aññesaṃ tattha āgatabhikkhūnaṃ upakāraṃ bhavissatīti. Uddharitvā gacchantena pana mañcapīṭhakavāṭaṃ sabbaṃ apanetvā saṃharitvā cīvaravaṃse laggetvāva gantabbaṃ. Pacchā āgantvā vasanakabhikkhunāpi puna mañcapīṭhaṃ ṭhapayitvā gacchantena tatheva kātabbaṃ. Antokuṭṭato seyyaṃ bahikuṭṭe paññapetvā vasantena gamanakāle puna gahitaṭṭhāneyeva paṭisāmetabbaṃ. Uparipāsādato oropetvā heṭṭhāpāsāde vasantassapi eseva nayo. Rattiṭṭhānadivāṭṭhānesu mañcapīṭhaṃ paññapetvā bahigamanakāle puna gahitaṭṭhāneyeva ṭhapetabbaṃ.

83. Senāsanesu pana ayaṃ āpucchitabbānāpucchitabbavinicchayo – yā tāva bhūmiyaṃ dīghasālā vā paṇṇasālā vā hoti, yaṃ vā rukkhatthambhesu katagehaṃ upacikānaṃ uṭṭhānaṭṭhānaṃ hoti, tato pakkamantena tāva āpucchitvāva pakkamitabbaṃ. Tasmiñhi katipayāni divasāni ajaggiyamāne vammikāva santiṭṭhanti. Yaṃ pana pāsāṇapiṭṭhiyaṃ vā pāsāṇatthambhesu vā katasenāsanaṃ siluccayaleṇaṃ vā sudhālittasenāsanaṃ vā, yattha yattha upacikāsaṅkā natthi, tato pakkamantassa āpucchitvāpi anāpucchitvāpi gantuṃ vaṭṭati, āpucchanaṃ pana vattaṃ. Sace tādisepi senāsane ekena passena upacikā ārohanti, āpucchitvāva gantabbaṃ. Yo pana āgantuko bhikkhu saṅghikasenāsanaṃ gahetvāva santaṃ bhikkhuṃ anuvattanto attano senāsanaṃ aggahetvā vasati, yāva so na gaṇhāti, tāva taṃ senāsanaṃ purimabhikkhusseva palibodho. Yadā pana so senāsanaṃ gahetvā attano issariyena vasati, tato paṭṭhāya āgantukasseva palibodho. Sace ubhopi vibhajitvā gaṇhanti, ubhinnampi palibodho.

Mahāpaccariyaṃ pana vuttaṃ – sace dve tayo ekato hutvā paññapenti, gamanakāle sabbehi āpucchitabbaṃ. Tesu ce paṭhamaṃ gacchanto ‘‘pacchimo jaggissatī’’ti ābhogaṃ katvā gacchati, vaṭṭati , pacchimassa ābhogena mutti natthi. Bahū ekaṃ pesetvā santharāpenti, gamanakāle sabbehi vā āpucchitabbaṃ, ekaṃ vā pesetvā āpucchitabbaṃ. Aññato mañcapīṭhādīni ānetvā aññatra vasitvā gamanakāle tattheva netabbāni. Sace aññato ānetvā vasamānassa añño vuḍḍhataro āgacchati, na paṭibāhitabbo , ‘‘mayā, bhante, aññāvāsato ānītaṃ, pākatikaṃ kareyyāthā’’ti vattabbaṃ. Tena ‘‘evaṃ karissāmī’’ti sampaṭicchite itarassa gantuṃ vaṭṭati. Evaṃ aññattha haritvāpi saṅghikaparibhogena paribhuñjantassa hi naṭṭhaṃ vā jiṇṇaṃ vā corehi vā haṭaṃ gīvā neva hoti, puggalikaparibhogena paribhuñjantassa pana gīvā hoti. Aññassa mañcapīṭhaṃ pana saṅghikaparibhogena vā puggalikaparibhogena vā paribhuñjantassa naṭṭhaṃ gīvāyeva. Antovihāre seyyaṃ santharitvā ‘‘ajjeva āgantvā paṭijaggissāmī’’ti evaṃ sāpekkho nadīpāraṃ gāmantaraṃ vā gantvā yatthassa gamanacittaṃ uppannaṃ, tattheva ṭhito kañci pesetvā āpucchati, nadīpūrarājacorādīsu vā kenaci palibodho hoti upadduto, na sakkoti paccāgantuṃ, evaṃbhūtassa anāpatti.

Vihārassa upacāre pana upaṭṭhānasālāya vā maṇḍape vā rukkhamūle vā seyyaṃ santharitvā vā santharāpetvā vā taṃ pakkamanto neva uddharati na uddharāpeti anāpucchaṃ vā gacchati, dukkaṭaṃ. Vuttappakārañhi dasavidhaṃ seyyaṃ antogabbhādimhi guttaṭṭhāne paññapetvā gacchantassa yasmā seyyāpi senāsanampi upacikāhi palujjati, vammikarāsiyeva hoti, tasmā pācittiyaṃ vuttaṃ. Bahi pana upaṭṭhānasālādīsu paññapetvā gacchantassa seyyāmattameva nasseyya ṭhānassa aguttatāya, na senāsanaṃ, tasmā ettha dukkaṭaṃ vuttaṃ. Mañcapīṭhaṃ pana yasmā na sakkā sahasā upacikāhi khāyituṃ, tasmā taṃ vihārepi santharitvā gacchantassa dukkaṭaṃ. Vihārassūpacāre upaṭṭhānasālāyaṃ maṇḍape rukkhamūlepi santharitvā pakkamantassa dukkaṭameva.

84. ‘‘Yo pana bhikkhu saṅghikaṃ mañcaṃ vā pīṭhaṃ vā bhisiṃ vā kocchaṃ vā ajjhokāse santharitvā vā santharāpetvā vā taṃ pakkamanto neva uddhareyya na uddharāpeyya anāpucchaṃ vā gaccheyya, pācittiya’’nti (pāci. 109) vacanato saṅghikāni pana mañcapīṭhādīni cattāri ajjhokāse santharitvā vā santharāpetvā vā uddharaṇādīni akatvā ‘‘ajjeva āgamissāmī’’ti gacchantassapi thāmamajjhimassa purisassa leḍḍupātātikkame pācittiyaṃ. Ettha kocchaṃ nāma vākamayaṃ vā usīramayaṃ vā muñjamayaṃ vā pabbajamayaṃ vā heṭṭhā ca upari ca vitthataṃ majjhe saṃkhittaṃ paṇavasaṇṭhānaṃ katvā baddhaṃ. Taṃ kira majjhe sīhabyagghacammaparikkhittampi karonti, akappiyacammaṃ nāmettha natthi. Senāsanañhi sovaṇṇamayampi vaṭṭati, tasmā taṃ mahagghaṃ hoti.

‘‘Anujānāmi, bhikkhave, aṭṭha māse avassikasaṅkete maṇḍape vā rukkhamūle vā yattha kākā vā kulalā vā na ūhadanti, tattha senāsanaṃ nikkhipitu’’nti (pāci. 110) vacanato pana vassikavassānamāsāti evaṃ apaññāte cattāro hemantike, cattāro gimhiketi aṭṭha māse sākhāmaṇḍape vā padaramaṇḍape vā rukkhamūle vā nikkhipituṃ vaṭṭati. Yasmiṃ pana kākā vā kulalā vā aññe vā sakuntā dhuvanivāsena kulāvake katvā vasanti, tassa rukkhassa mūle na nikkhipitabbaṃ. ‘‘Aṭṭha māse’’ti vacanato yesu janapadesu vassakāle na vassati, tesu cattāro māse nikkhipituṃ na vaṭṭatiyeva. ‘‘Avassikasaṅkete’’ti vacanato yattha hemante devo vassati, tattha hemantepi ajjhokāse nikkhipituṃ na vaṭṭati. Gimhe pana sabbattha vigatavalāhakaṃ visuddhaṃ nataṃ hoti, evarūpe kāle kenacideva karaṇīyena ajjhokāse mañcapīṭhaṃ nikkhipituṃ vaṭṭati.

85. Abbhokāsikenapi vattaṃ jānitabbaṃ. Tassa hi sace puggalikamañcako atthi, tattheva sayitabbaṃ. Saṅghikaṃ gaṇhantena vettena vā vākena vā vītamañcako gahetabbo, tasmiṃ asati purāṇamañcako gahetabbo, tasmiṃ asati navavāyimo vā onaddhako vā gahetabbo. Gahetvā pana ‘‘ahaṃ ukkaṭṭharukkhamūliko ukkaṭṭhaabbhokāsiko’’ti cīvarakuṭimpi akatvā asamaye ajjhokāse vā rukkhamūle vā paññapetvā nipajjituṃ na vaṭṭati. Sace pana catugguṇenapi cīvarena katā kuṭi atementaṃ rakkhituṃ na sakkoti, sattāhavaddalikādīni bhavanti, bhikkhuno kāyānugatikattā vaṭṭati. Araññe paṇṇakuṭīsu vasantānaṃ sīlasampadāya pasannacittā manussā navaṃ mañcapīṭhaṃ denti ‘‘saṅghikaparibhogena paribhuñjathā’’ti, vasitvā gacchantehi sāmantavihāre sabhāgabhikkhūnaṃ pesetvā gantabbaṃ, sabhāgānaṃ abhāvena anovassake nikkhipitvā gantabbaṃ, anovassake asati rukkhe laggetvā gantabbaṃ. Cetiyaṅgaṇe sammajjaniṃ gahetvā bhojanasālaṅgaṇaṃ vā uposathāgāraṅgaṇaṃ vā pariveṇadivāṭṭhānaaggisālādīsu vā aññataraṃ sammajjitvā dhovitvā puna sammajjanimāḷakeyeva ṭhapetabbā. Uposathāgārādīsu aññatarasmiṃ gahetvā avasesāni sammajjantassapi eseva nayo.

Yo pana bhikkhācāramaggaṃ sammajjanto gantukāmo hoti, tena sammajjitvā sace antarāmagge sālā atthi, tattha ṭhapetabbā. Sace natthi, valāhakānaṃ anuṭṭhitabhāvaṃ sallakkhetvā ‘‘yāvāhaṃ gāmato nikkhamāmi, tāva na vassissatī’’ti jānantena yattha katthaci nikkhipitvā puna paccāgacchantena pākatikaṭṭhāne ṭhapetabbā. ‘‘Sace vassissatīti jānanto ajjhokāse ṭhapeti, dukkaṭa’’nti mahāpaccariyaṃ vuttaṃ. Sace pana tatra tatreva sammajjanatthāya sammajjanī nikkhittā hoti, taṃ taṃ ṭhānaṃ sammajjitvā tatra tatreva nikkhipituṃ vaṭṭati, āsanasālaṃ sammajjantena vattaṃ jānitabbaṃ. Tatridaṃ vattaṃ – majjhato paṭṭhāya pādaṭṭhānābhimukhā vālikā haritabbā, kacavaraṃ hatthehi gahetvā bahi chaḍḍetabbaṃ.

86. Sace vuttappakāraṃ catubbidhampi saṅghikaṃ senāsanaṃ ajjhokāse vā rukkhamūle vā maṇḍape vā anupasampannena santharāpeti, yena santharāpitaṃ, tassa palibodho. Sace pana upasampannena santharāpeti, yena santhataṃ, tassa palibodho. Tatrāyaṃ vinicchayo (pāci. aṭṭha. 111) – thero bhojanasālāyaṃ bhattakiccaṃ katvā daharaṃ āṇāpeti ‘‘gaccha divāṭṭhāne mañcapīṭhaṃ paññapehī’’ti. So tathā katvā nisinno, thero yathāruci vicaritvā tattha gantvā thavikaṃ vā uttarāsaṅgaṃ vā ṭhapeti, tato paṭṭhāya therassa palibodho. Nisīditvā sayaṃ gacchanto neva uddharati na uddharāpeti, leḍḍupātātikkame pācittiyaṃ. Sace pana thero tattha thavikaṃ vā uttarāsaṅgaṃ vā aṭṭhapetvā caṅkamantova daharaṃ ‘‘gaccha tva’’nti bhaṇati, tena ‘‘idaṃ, bhante, mañcapīṭha’’nti ācikkhitabbaṃ. Sace thero vattaṃ jānāti, ‘‘tvaṃ gaccha, ahaṃ pākatikaṃ karissāmī’’ti vattabbaṃ. Sace bālo hoti anuggahitavatto, ‘‘gaccha, mā idha tiṭṭha, neva nisīdituṃ na nipajjituṃ demī’’ti daharaṃ tajjetiyeva. Daharena ‘‘bhante, sukhaṃ sayathā’’ti kappaṃ labhitvā vanditvā gantabbaṃ. Tasmiṃ gate therasseva palibodho, purimanayeneva cassa āpatti veditabbā.

Atha pana āṇattikkhaṇeyeva daharo ‘‘mayhaṃ bhaṇḍe bhaṇḍadhovanādi kiñci karaṇīyaṃ atthī’’ti vadati, thero pana taṃ ‘‘paññapetvā gacchāhī’’ti vatvā bhojanasālato nikkhamitvā aññattha gacchati, pāduddhārena kāretabbo . Sace tattheva gantvā nisīdati, purimanayeneva cassa leḍḍupātātikkame āpatti. Sace pana thero sāmaṇeraṃ āṇāpeti, sāmaṇere tattha mañcapīṭhaṃ paññapetvā nisinnepi bhojanasālato aññattha gacchanto pāduddhārena kāretabbo. Gantvā nisinno puna gamanakāle leḍḍupātātikkame āpattiyā kāretabbo. Sace pana āṇāpento ‘‘mañcapīṭhaṃ paññapetvā tattheva nisīdā’’ti āṇāpeti, yatricchati, tatra gantvā āgantuṃ labhati. Sayaṃ pana pākatikaṃ akatvā gacchantassa leḍḍupātātikkame pācittiyaṃ. Antarasannipāte mañcapīṭhādīni paññapetvā nisinnehi gamanakāle ārāmikānaṃ ‘‘idaṃ paṭisāmethā’’ti vattabbaṃ, avatvā gacchantānaṃ leḍḍupātātikkame āpatti.

87. Mahādhammassavanaṃ nāma hoti, tattha uposathāgāratopi bhojanasālatopi āharitvā mañcapīṭhāni paññapenti, āvāsikānaṃyeva palibodho. Sace āgantukā ‘‘idaṃ amhākaṃ upajjhāyassa, idaṃ ācariyassā’’ti gaṇhanti, tato paṭṭhāya tesaṃ palibodho. Gamanakāle pākatikaṃ akatvā leḍḍupātaṃ atikkamantānaṃ āpatti. Mahāpaccariyaṃ pana vuttaṃ ‘‘yāva aññe na nisīdanti, tāva yehi paññattaṃ, tesaṃ bhāro, aññesu āgantvā nisinnesu nisinnakānaṃ bhāro. Sace te anuddharitvā vā anuddharāpetvā vā gacchanti, dukkaṭaṃ. Kasmā? Anāṇattiyā paññapitattā’’ti. Dhammāsane paññatte yāva ussārako vā dhammakathiko vā nāgacchati, tāva paññāpakānaṃ palibodho. Tasmiṃ āgantvā nisinne tassa palibodho. Sakalaṃ ahorattaṃ dhammassavanaṃ hoti, añño ussārako vā dhammakathiko vā uṭṭhāti, añño nisīdati, yo yo āgantvā nisīdati, tassa tasseva bhāro. Uṭṭhahantena pana ‘‘idamāsanaṃ tumhākaṃ bhāro’’ti vatvā gantabbaṃ. Sacepi itarasmiṃ anāgate paṭhamaṃ nisinno uṭṭhāya gacchati, tasmiñca antoupacāraṭṭheyeva itaro āgantvā nisīdati, uṭṭhāya gato āpattiyā na kāretabbo. Sace pana itarasmiṃ anāgateyeva paṭhamaṃ nisinno uṭṭhāyāsanā leḍḍupātaṃ atikkamati, āpattiyā kāretabbo. ‘‘Sabbattha leḍḍupātātikkame paṭhamapāde dukkaṭaṃ, dutiyapāde pācittiya’’nti ayaṃ nayo mahāpaccariyaṃ vuttoti.

88. Sace pana vuttappakārasenāsanato aññaṃ saṅghikaṃ cimilikaṃ vā uttarattharaṇaṃ vā bhūmattharaṇaṃ vā taṭṭikaṃ vā cammakhaṇḍaṃ vā pādapuñchaniṃ vā phalakapīṭhaṃ vā ajjhokāse santharitvā vā santharāpetvā vā taṃ pakkamanto neva uddharati na uddharāpeti anāpucchaṃ vā gacchati, dukkaṭaṃ. Ādhārakaṃ pattapidhānakaṃ pādakaṭhalikaṃ tālavaṇṭaṃ bījanipattakaṃ yaṃ kiñci dārubhaṇḍaṃ antamaso pānīyauḷuṅkaṃ pānīyasaṅkhaṃ ajjhokāse nikkhipitvā gacchantassapi dukkaṭaṃ. Ajjhokāse rajanaṃ pacitvā rajanabhājanaṃ rajanauḷuṅko rajanadoṇikāti sabbaṃ aggisālāya paṭisāmetabbaṃ. Sace aggisālā natthi, anovassake pabbhāre nikkhipitabbaṃ. Tasmimpi asati yattha olokentā bhikkhū passanti, tādise ṭhāne ṭhapetvā gantuṃ vaṭṭati. Aññapuggalike pana mañcapīṭhādisenāsanepi dukkaṭameva. Ettha pana ‘‘yasmiṃ vissāsaggāho na ruhati, tassa santake dukkaṭaṃ. Yasmiṃ pana vissāsaggāho ruhati, tassa santakaṃ attano puggalikameva hotī’’ti mahāpaccariyādīsu vuttaṃ. Attano puggalike pana anāpattiyeva. Yo bhikkhu vā sāmaṇero vā ārāmiko vā lajjī hoti, attano palibodhaṃ viya maññati, tathārūpaṃ anāpucchitvā gacchantassapi anāpatti. Yo pana ātape otāpento ‘‘āgantvā uddharissāmī’’ti gacchati, tassapi anāpatti.

Iti pāḷimuttakavinayavinicchayasaṅgahe

Mañcapīṭhādisaṅghikasenāsanesu

Paṭipajjitabbavinicchayakathā samattā.

Powered by web.py, Jinja2, AngularJS,